Declension table of vivṛddha

Deva

NeuterSingularDualPlural
Nominativevivṛddham vivṛddhe vivṛddhāni
Vocativevivṛddha vivṛddhe vivṛddhāni
Accusativevivṛddham vivṛddhe vivṛddhāni
Instrumentalvivṛddhena vivṛddhābhyām vivṛddhaiḥ
Dativevivṛddhāya vivṛddhābhyām vivṛddhebhyaḥ
Ablativevivṛddhāt vivṛddhābhyām vivṛddhebhyaḥ
Genitivevivṛddhasya vivṛddhayoḥ vivṛddhānām
Locativevivṛddhe vivṛddhayoḥ vivṛddheṣu

Compound vivṛddha -

Adverb -vivṛddham -vivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria