Declension table of vivṛddha

Deva

MasculineSingularDualPlural
Nominativevivṛddhaḥ vivṛddhau vivṛddhāḥ
Vocativevivṛddha vivṛddhau vivṛddhāḥ
Accusativevivṛddham vivṛddhau vivṛddhān
Instrumentalvivṛddhena vivṛddhābhyām vivṛddhaiḥ vivṛddhebhiḥ
Dativevivṛddhāya vivṛddhābhyām vivṛddhebhyaḥ
Ablativevivṛddhāt vivṛddhābhyām vivṛddhebhyaḥ
Genitivevivṛddhasya vivṛddhayoḥ vivṛddhānām
Locativevivṛddhe vivṛddhayoḥ vivṛddheṣu

Compound vivṛddha -

Adverb -vivṛddham -vivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria