Declension table of ?vitvakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevitvakṣaṇā vitvakṣaṇe vitvakṣaṇāḥ
Vocativevitvakṣaṇe vitvakṣaṇe vitvakṣaṇāḥ
Accusativevitvakṣaṇām vitvakṣaṇe vitvakṣaṇāḥ
Instrumentalvitvakṣaṇayā vitvakṣaṇābhyām vitvakṣaṇābhiḥ
Dativevitvakṣaṇāyai vitvakṣaṇābhyām vitvakṣaṇābhyaḥ
Ablativevitvakṣaṇāyāḥ vitvakṣaṇābhyām vitvakṣaṇābhyaḥ
Genitivevitvakṣaṇāyāḥ vitvakṣaṇayoḥ vitvakṣaṇānām
Locativevitvakṣaṇāyām vitvakṣaṇayoḥ vitvakṣaṇāsu

Adverb -vitvakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria