Declension table of ?vitvakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevitvakṣaṇam vitvakṣaṇe vitvakṣaṇāni
Vocativevitvakṣaṇa vitvakṣaṇe vitvakṣaṇāni
Accusativevitvakṣaṇam vitvakṣaṇe vitvakṣaṇāni
Instrumentalvitvakṣaṇena vitvakṣaṇābhyām vitvakṣaṇaiḥ
Dativevitvakṣaṇāya vitvakṣaṇābhyām vitvakṣaṇebhyaḥ
Ablativevitvakṣaṇāt vitvakṣaṇābhyām vitvakṣaṇebhyaḥ
Genitivevitvakṣaṇasya vitvakṣaṇayoḥ vitvakṣaṇānām
Locativevitvakṣaṇe vitvakṣaṇayoḥ vitvakṣaṇeṣu

Compound vitvakṣaṇa -

Adverb -vitvakṣaṇam -vitvakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria