Declension table of ?vitvakṣaṇa

Deva

MasculineSingularDualPlural
Nominativevitvakṣaṇaḥ vitvakṣaṇau vitvakṣaṇāḥ
Vocativevitvakṣaṇa vitvakṣaṇau vitvakṣaṇāḥ
Accusativevitvakṣaṇam vitvakṣaṇau vitvakṣaṇān
Instrumentalvitvakṣaṇena vitvakṣaṇābhyām vitvakṣaṇaiḥ vitvakṣaṇebhiḥ
Dativevitvakṣaṇāya vitvakṣaṇābhyām vitvakṣaṇebhyaḥ
Ablativevitvakṣaṇāt vitvakṣaṇābhyām vitvakṣaṇebhyaḥ
Genitivevitvakṣaṇasya vitvakṣaṇayoḥ vitvakṣaṇānām
Locativevitvakṣaṇe vitvakṣaṇayoḥ vitvakṣaṇeṣu

Compound vitvakṣaṇa -

Adverb -vitvakṣaṇam -vitvakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria