Declension table of ?vitunna

Deva

NeuterSingularDualPlural
Nominativevitunnam vitunne vitunnāni
Vocativevitunna vitunne vitunnāni
Accusativevitunnam vitunne vitunnāni
Instrumentalvitunnena vitunnābhyām vitunnaiḥ
Dativevitunnāya vitunnābhyām vitunnebhyaḥ
Ablativevitunnāt vitunnābhyām vitunnebhyaḥ
Genitivevitunnasya vitunnayoḥ vitunnānām
Locativevitunne vitunnayoḥ vitunneṣu

Compound vitunna -

Adverb -vitunnam -vitunnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria