Declension table of ?vitunna

Deva

MasculineSingularDualPlural
Nominativevitunnaḥ vitunnau vitunnāḥ
Vocativevitunna vitunnau vitunnāḥ
Accusativevitunnam vitunnau vitunnān
Instrumentalvitunnena vitunnābhyām vitunnaiḥ vitunnebhiḥ
Dativevitunnāya vitunnābhyām vitunnebhyaḥ
Ablativevitunnāt vitunnābhyām vitunnebhyaḥ
Genitivevitunnasya vitunnayoḥ vitunnānām
Locativevitunne vitunnayoḥ vitunneṣu

Compound vitunna -

Adverb -vitunnam -vitunnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria