Declension table of ?vituṅgabhāgā

Deva

FeminineSingularDualPlural
Nominativevituṅgabhāgā vituṅgabhāge vituṅgabhāgāḥ
Vocativevituṅgabhāge vituṅgabhāge vituṅgabhāgāḥ
Accusativevituṅgabhāgām vituṅgabhāge vituṅgabhāgāḥ
Instrumentalvituṅgabhāgayā vituṅgabhāgābhyām vituṅgabhāgābhiḥ
Dativevituṅgabhāgāyai vituṅgabhāgābhyām vituṅgabhāgābhyaḥ
Ablativevituṅgabhāgāyāḥ vituṅgabhāgābhyām vituṅgabhāgābhyaḥ
Genitivevituṅgabhāgāyāḥ vituṅgabhāgayoḥ vituṅgabhāgānām
Locativevituṅgabhāgāyām vituṅgabhāgayoḥ vituṅgabhāgāsu

Adverb -vituṅgabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria