Declension table of ?vituṅgabhāga

Deva

MasculineSingularDualPlural
Nominativevituṅgabhāgaḥ vituṅgabhāgau vituṅgabhāgāḥ
Vocativevituṅgabhāga vituṅgabhāgau vituṅgabhāgāḥ
Accusativevituṅgabhāgam vituṅgabhāgau vituṅgabhāgān
Instrumentalvituṅgabhāgena vituṅgabhāgābhyām vituṅgabhāgaiḥ vituṅgabhāgebhiḥ
Dativevituṅgabhāgāya vituṅgabhāgābhyām vituṅgabhāgebhyaḥ
Ablativevituṅgabhāgāt vituṅgabhāgābhyām vituṅgabhāgebhyaḥ
Genitivevituṅgabhāgasya vituṅgabhāgayoḥ vituṅgabhāgānām
Locativevituṅgabhāge vituṅgabhāgayoḥ vituṅgabhāgeṣu

Compound vituṅgabhāga -

Adverb -vituṅgabhāgam -vituṅgabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria