Declension table of ?vituṣīkaraṇa

Deva

NeuterSingularDualPlural
Nominativevituṣīkaraṇam vituṣīkaraṇe vituṣīkaraṇāni
Vocativevituṣīkaraṇa vituṣīkaraṇe vituṣīkaraṇāni
Accusativevituṣīkaraṇam vituṣīkaraṇe vituṣīkaraṇāni
Instrumentalvituṣīkaraṇena vituṣīkaraṇābhyām vituṣīkaraṇaiḥ
Dativevituṣīkaraṇāya vituṣīkaraṇābhyām vituṣīkaraṇebhyaḥ
Ablativevituṣīkaraṇāt vituṣīkaraṇābhyām vituṣīkaraṇebhyaḥ
Genitivevituṣīkaraṇasya vituṣīkaraṇayoḥ vituṣīkaraṇānām
Locativevituṣīkaraṇe vituṣīkaraṇayoḥ vituṣīkaraṇeṣu

Compound vituṣīkaraṇa -

Adverb -vituṣīkaraṇam -vituṣīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria