Declension table of ?vituṣa

Deva

NeuterSingularDualPlural
Nominativevituṣam vituṣe vituṣāṇi
Vocativevituṣa vituṣe vituṣāṇi
Accusativevituṣam vituṣe vituṣāṇi
Instrumentalvituṣeṇa vituṣābhyām vituṣaiḥ
Dativevituṣāya vituṣābhyām vituṣebhyaḥ
Ablativevituṣāt vituṣābhyām vituṣebhyaḥ
Genitivevituṣasya vituṣayoḥ vituṣāṇām
Locativevituṣe vituṣayoḥ vituṣeṣu

Compound vituṣa -

Adverb -vituṣam -vituṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria