Declension table of ?vituṣa

Deva

MasculineSingularDualPlural
Nominativevituṣaḥ vituṣau vituṣāḥ
Vocativevituṣa vituṣau vituṣāḥ
Accusativevituṣam vituṣau vituṣān
Instrumentalvituṣeṇa vituṣābhyām vituṣaiḥ vituṣebhiḥ
Dativevituṣāya vituṣābhyām vituṣebhyaḥ
Ablativevituṣāt vituṣābhyām vituṣebhyaḥ
Genitivevituṣasya vituṣayoḥ vituṣāṇām
Locativevituṣe vituṣayoḥ vituṣeṣu

Compound vituṣa -

Adverb -vituṣam -vituṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria