Declension table of ?vituṣṭā

Deva

FeminineSingularDualPlural
Nominativevituṣṭā vituṣṭe vituṣṭāḥ
Vocativevituṣṭe vituṣṭe vituṣṭāḥ
Accusativevituṣṭām vituṣṭe vituṣṭāḥ
Instrumentalvituṣṭayā vituṣṭābhyām vituṣṭābhiḥ
Dativevituṣṭāyai vituṣṭābhyām vituṣṭābhyaḥ
Ablativevituṣṭāyāḥ vituṣṭābhyām vituṣṭābhyaḥ
Genitivevituṣṭāyāḥ vituṣṭayoḥ vituṣṭānām
Locativevituṣṭāyām vituṣṭayoḥ vituṣṭāsu

Adverb -vituṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria