Declension table of ?vituṣṭa

Deva

NeuterSingularDualPlural
Nominativevituṣṭam vituṣṭe vituṣṭāni
Vocativevituṣṭa vituṣṭe vituṣṭāni
Accusativevituṣṭam vituṣṭe vituṣṭāni
Instrumentalvituṣṭena vituṣṭābhyām vituṣṭaiḥ
Dativevituṣṭāya vituṣṭābhyām vituṣṭebhyaḥ
Ablativevituṣṭāt vituṣṭābhyām vituṣṭebhyaḥ
Genitivevituṣṭasya vituṣṭayoḥ vituṣṭānām
Locativevituṣṭe vituṣṭayoḥ vituṣṭeṣu

Compound vituṣṭa -

Adverb -vituṣṭam -vituṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria