Declension table of ?vitteśa

Deva

MasculineSingularDualPlural
Nominativevitteśaḥ vitteśau vitteśāḥ
Vocativevitteśa vitteśau vitteśāḥ
Accusativevitteśam vitteśau vitteśān
Instrumentalvitteśena vitteśābhyām vitteśaiḥ vitteśebhiḥ
Dativevitteśāya vitteśābhyām vitteśebhyaḥ
Ablativevitteśāt vitteśābhyām vitteśebhyaḥ
Genitivevitteśasya vitteśayoḥ vitteśānām
Locativevitteśe vitteśayoḥ vitteśeṣu

Compound vitteśa -

Adverb -vitteśam -vitteśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria