Declension table of ?vittaśāṭhya

Deva

NeuterSingularDualPlural
Nominativevittaśāṭhyam vittaśāṭhye vittaśāṭhyāni
Vocativevittaśāṭhya vittaśāṭhye vittaśāṭhyāni
Accusativevittaśāṭhyam vittaśāṭhye vittaśāṭhyāni
Instrumentalvittaśāṭhyena vittaśāṭhyābhyām vittaśāṭhyaiḥ
Dativevittaśāṭhyāya vittaśāṭhyābhyām vittaśāṭhyebhyaḥ
Ablativevittaśāṭhyāt vittaśāṭhyābhyām vittaśāṭhyebhyaḥ
Genitivevittaśāṭhyasya vittaśāṭhyayoḥ vittaśāṭhyānām
Locativevittaśāṭhye vittaśāṭhyayoḥ vittaśāṭhyeṣu

Compound vittaśāṭhya -

Adverb -vittaśāṭhyam -vittaśāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria