Declension table of ?vittavivardhinī

Deva

FeminineSingularDualPlural
Nominativevittavivardhinī vittavivardhinyau vittavivardhinyaḥ
Vocativevittavivardhini vittavivardhinyau vittavivardhinyaḥ
Accusativevittavivardhinīm vittavivardhinyau vittavivardhinīḥ
Instrumentalvittavivardhinyā vittavivardhinībhyām vittavivardhinībhiḥ
Dativevittavivardhinyai vittavivardhinībhyām vittavivardhinībhyaḥ
Ablativevittavivardhinyāḥ vittavivardhinībhyām vittavivardhinībhyaḥ
Genitivevittavivardhinyāḥ vittavivardhinyoḥ vittavivardhinīnām
Locativevittavivardhinyām vittavivardhinyoḥ vittavivardhinīṣu

Compound vittavivardhini - vittavivardhinī -

Adverb -vittavivardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria