Declension table of ?vittavivardhin

Deva

NeuterSingularDualPlural
Nominativevittavivardhi vittavivardhinī vittavivardhīni
Vocativevittavivardhin vittavivardhi vittavivardhinī vittavivardhīni
Accusativevittavivardhi vittavivardhinī vittavivardhīni
Instrumentalvittavivardhinā vittavivardhibhyām vittavivardhibhiḥ
Dativevittavivardhine vittavivardhibhyām vittavivardhibhyaḥ
Ablativevittavivardhinaḥ vittavivardhibhyām vittavivardhibhyaḥ
Genitivevittavivardhinaḥ vittavivardhinoḥ vittavivardhinām
Locativevittavivardhini vittavivardhinoḥ vittavivardhiṣu

Compound vittavivardhi -

Adverb -vittavivardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria