Declension table of ?vittavivardhin

Deva

MasculineSingularDualPlural
Nominativevittavivardhī vittavivardhinau vittavivardhinaḥ
Vocativevittavivardhin vittavivardhinau vittavivardhinaḥ
Accusativevittavivardhinam vittavivardhinau vittavivardhinaḥ
Instrumentalvittavivardhinā vittavivardhibhyām vittavivardhibhiḥ
Dativevittavivardhine vittavivardhibhyām vittavivardhibhyaḥ
Ablativevittavivardhinaḥ vittavivardhibhyām vittavivardhibhyaḥ
Genitivevittavivardhinaḥ vittavivardhinoḥ vittavivardhinām
Locativevittavivardhini vittavivardhinoḥ vittavivardhiṣu

Compound vittavivardhi -

Adverb -vittavivardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria