Declension table of ?vittavatā

Deva

FeminineSingularDualPlural
Nominativevittavatā vittavate vittavatāḥ
Vocativevittavate vittavate vittavatāḥ
Accusativevittavatām vittavate vittavatāḥ
Instrumentalvittavatayā vittavatābhyām vittavatābhiḥ
Dativevittavatāyai vittavatābhyām vittavatābhyaḥ
Ablativevittavatāyāḥ vittavatābhyām vittavatābhyaḥ
Genitivevittavatāyāḥ vittavatayoḥ vittavatānām
Locativevittavatāyām vittavatayoḥ vittavatāsu

Adverb -vittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria