Declension table of vittavat

Deva

NeuterSingularDualPlural
Nominativevittavat vittavantī vittavatī vittavanti
Vocativevittavat vittavantī vittavatī vittavanti
Accusativevittavat vittavantī vittavatī vittavanti
Instrumentalvittavatā vittavadbhyām vittavadbhiḥ
Dativevittavate vittavadbhyām vittavadbhyaḥ
Ablativevittavataḥ vittavadbhyām vittavadbhyaḥ
Genitivevittavataḥ vittavatoḥ vittavatām
Locativevittavati vittavatoḥ vittavatsu

Adverb -vittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria