Declension table of ?vittavardhanī

Deva

FeminineSingularDualPlural
Nominativevittavardhanī vittavardhanyau vittavardhanyaḥ
Vocativevittavardhani vittavardhanyau vittavardhanyaḥ
Accusativevittavardhanīm vittavardhanyau vittavardhanīḥ
Instrumentalvittavardhanyā vittavardhanībhyām vittavardhanībhiḥ
Dativevittavardhanyai vittavardhanībhyām vittavardhanībhyaḥ
Ablativevittavardhanyāḥ vittavardhanībhyām vittavardhanībhyaḥ
Genitivevittavardhanyāḥ vittavardhanyoḥ vittavardhanīnām
Locativevittavardhanyām vittavardhanyoḥ vittavardhanīṣu

Compound vittavardhani - vittavardhanī -

Adverb -vittavardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria