Declension table of ?vittasañcaya

Deva

MasculineSingularDualPlural
Nominativevittasañcayaḥ vittasañcayau vittasañcayāḥ
Vocativevittasañcaya vittasañcayau vittasañcayāḥ
Accusativevittasañcayam vittasañcayau vittasañcayān
Instrumentalvittasañcayena vittasañcayābhyām vittasañcayaiḥ vittasañcayebhiḥ
Dativevittasañcayāya vittasañcayābhyām vittasañcayebhyaḥ
Ablativevittasañcayāt vittasañcayābhyām vittasañcayebhyaḥ
Genitivevittasañcayasya vittasañcayayoḥ vittasañcayānām
Locativevittasañcaye vittasañcayayoḥ vittasañcayeṣu

Compound vittasañcaya -

Adverb -vittasañcayam -vittasañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria