Declension table of ?vittapati

Deva

MasculineSingularDualPlural
Nominativevittapatiḥ vittapatī vittapatayaḥ
Vocativevittapate vittapatī vittapatayaḥ
Accusativevittapatim vittapatī vittapatīn
Instrumentalvittapatinā vittapatibhyām vittapatibhiḥ
Dativevittapataye vittapatibhyām vittapatibhyaḥ
Ablativevittapateḥ vittapatibhyām vittapatibhyaḥ
Genitivevittapateḥ vittapatyoḥ vittapatīnām
Locativevittapatau vittapatyoḥ vittapatiṣu

Compound vittapati -

Adverb -vittapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria