Declension table of ?vittapāla

Deva

MasculineSingularDualPlural
Nominativevittapālaḥ vittapālau vittapālāḥ
Vocativevittapāla vittapālau vittapālāḥ
Accusativevittapālam vittapālau vittapālān
Instrumentalvittapālena vittapālābhyām vittapālaiḥ vittapālebhiḥ
Dativevittapālāya vittapālābhyām vittapālebhyaḥ
Ablativevittapālāt vittapālābhyām vittapālebhyaḥ
Genitivevittapālasya vittapālayoḥ vittapālānām
Locativevittapāle vittapālayoḥ vittapāleṣu

Compound vittapāla -

Adverb -vittapālam -vittapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria