Declension table of ?vittapa

Deva

MasculineSingularDualPlural
Nominativevittapaḥ vittapau vittapāḥ
Vocativevittapa vittapau vittapāḥ
Accusativevittapam vittapau vittapān
Instrumentalvittapena vittapābhyām vittapaiḥ
Dativevittapāya vittapābhyām vittapebhyaḥ
Ablativevittapāt vittapābhyām vittapebhyaḥ
Genitivevittapasya vittapayoḥ vittapānām
Locativevittape vittapayoḥ vittapeṣu

Compound vittapa -

Adverb -vittapam -vittapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria