Declension table of ?vittanātha

Deva

MasculineSingularDualPlural
Nominativevittanāthaḥ vittanāthau vittanāthāḥ
Vocativevittanātha vittanāthau vittanāthāḥ
Accusativevittanātham vittanāthau vittanāthān
Instrumentalvittanāthena vittanāthābhyām vittanāthaiḥ vittanāthebhiḥ
Dativevittanāthāya vittanāthābhyām vittanāthebhyaḥ
Ablativevittanāthāt vittanāthābhyām vittanāthebhyaḥ
Genitivevittanāthasya vittanāthayoḥ vittanāthānām
Locativevittanāthe vittanāthayoḥ vittanātheṣu

Compound vittanātha -

Adverb -vittanātham -vittanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria