Declension table of ?vittakāma

Deva

NeuterSingularDualPlural
Nominativevittakāmam vittakāme vittakāmāni
Vocativevittakāma vittakāme vittakāmāni
Accusativevittakāmam vittakāme vittakāmāni
Instrumentalvittakāmena vittakāmābhyām vittakāmaiḥ
Dativevittakāmāya vittakāmābhyām vittakāmebhyaḥ
Ablativevittakāmāt vittakāmābhyām vittakāmebhyaḥ
Genitivevittakāmasya vittakāmayoḥ vittakāmānām
Locativevittakāme vittakāmayoḥ vittakāmeṣu

Compound vittakāma -

Adverb -vittakāmam -vittakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria