Declension table of ?vittaka

Deva

NeuterSingularDualPlural
Nominativevittakam vittake vittakāni
Vocativevittaka vittake vittakāni
Accusativevittakam vittake vittakāni
Instrumentalvittakena vittakābhyām vittakaiḥ
Dativevittakāya vittakābhyām vittakebhyaḥ
Ablativevittakāt vittakābhyām vittakebhyaḥ
Genitivevittakasya vittakayoḥ vittakānām
Locativevittake vittakayoḥ vittakeṣu

Compound vittaka -

Adverb -vittakam -vittakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria