Declension table of ?vittaka

Deva

MasculineSingularDualPlural
Nominativevittakaḥ vittakau vittakāḥ
Vocativevittaka vittakau vittakāḥ
Accusativevittakam vittakau vittakān
Instrumentalvittakena vittakābhyām vittakaiḥ vittakebhiḥ
Dativevittakāya vittakābhyām vittakebhyaḥ
Ablativevittakāt vittakābhyām vittakebhyaḥ
Genitivevittakasya vittakayoḥ vittakānām
Locativevittake vittakayoḥ vittakeṣu

Compound vittaka -

Adverb -vittakam -vittakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria