Declension table of ?vittaiṣaṇā

Deva

FeminineSingularDualPlural
Nominativevittaiṣaṇā vittaiṣaṇe vittaiṣaṇāḥ
Vocativevittaiṣaṇe vittaiṣaṇe vittaiṣaṇāḥ
Accusativevittaiṣaṇām vittaiṣaṇe vittaiṣaṇāḥ
Instrumentalvittaiṣaṇayā vittaiṣaṇābhyām vittaiṣaṇābhiḥ
Dativevittaiṣaṇāyai vittaiṣaṇābhyām vittaiṣaṇābhyaḥ
Ablativevittaiṣaṇāyāḥ vittaiṣaṇābhyām vittaiṣaṇābhyaḥ
Genitivevittaiṣaṇāyāḥ vittaiṣaṇayoḥ vittaiṣaṇānām
Locativevittaiṣaṇāyām vittaiṣaṇayoḥ vittaiṣaṇāsu

Adverb -vittaiṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria