Declension table of ?vittadha

Deva

NeuterSingularDualPlural
Nominativevittadham vittadhe vittadhāni
Vocativevittadha vittadhe vittadhāni
Accusativevittadham vittadhe vittadhāni
Instrumentalvittadhena vittadhābhyām vittadhaiḥ
Dativevittadhāya vittadhābhyām vittadhebhyaḥ
Ablativevittadhāt vittadhābhyām vittadhebhyaḥ
Genitivevittadhasya vittadhayoḥ vittadhānām
Locativevittadhe vittadhayoḥ vittadheṣu

Compound vittadha -

Adverb -vittadham -vittadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria