Declension table of ?vittadā

Deva

FeminineSingularDualPlural
Nominativevittadā vittade vittadāḥ
Vocativevittade vittade vittadāḥ
Accusativevittadām vittade vittadāḥ
Instrumentalvittadayā vittadābhyām vittadābhiḥ
Dativevittadāyai vittadābhyām vittadābhyaḥ
Ablativevittadāyāḥ vittadābhyām vittadābhyaḥ
Genitivevittadāyāḥ vittadayoḥ vittadānām
Locativevittadāyām vittadayoḥ vittadāsu

Adverb -vittadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria