Declension table of ?vittada

Deva

MasculineSingularDualPlural
Nominativevittadaḥ vittadau vittadāḥ
Vocativevittada vittadau vittadāḥ
Accusativevittadam vittadau vittadān
Instrumentalvittadena vittadābhyām vittadaiḥ
Dativevittadāya vittadābhyām vittadebhyaḥ
Ablativevittadāt vittadābhyām vittadebhyaḥ
Genitivevittadasya vittadayoḥ vittadānām
Locativevittade vittadayoḥ vittadeṣu

Compound vittada -

Adverb -vittadam -vittadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria