Declension table of ?vittāyana

Deva

NeuterSingularDualPlural
Nominativevittāyanam vittāyane vittāyanāni
Vocativevittāyana vittāyane vittāyanāni
Accusativevittāyanam vittāyane vittāyanāni
Instrumentalvittāyanena vittāyanābhyām vittāyanaiḥ
Dativevittāyanāya vittāyanābhyām vittāyanebhyaḥ
Ablativevittāyanāt vittāyanābhyām vittāyanebhyaḥ
Genitivevittāyanasya vittāyanayoḥ vittāyanānām
Locativevittāyane vittāyanayoḥ vittāyaneṣu

Compound vittāyana -

Adverb -vittāyanam -vittāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria