Declension table of ?vittārtha

Deva

MasculineSingularDualPlural
Nominativevittārthaḥ vittārthau vittārthāḥ
Vocativevittārtha vittārthau vittārthāḥ
Accusativevittārtham vittārthau vittārthān
Instrumentalvittārthena vittārthābhyām vittārthaiḥ vittārthebhiḥ
Dativevittārthāya vittārthābhyām vittārthebhyaḥ
Ablativevittārthāt vittārthābhyām vittārthebhyaḥ
Genitivevittārthasya vittārthayoḥ vittārthānām
Locativevittārthe vittārthayoḥ vittārtheṣu

Compound vittārtha -

Adverb -vittārtham -vittārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria