Declension table of ?vittāgama

Deva

MasculineSingularDualPlural
Nominativevittāgamaḥ vittāgamau vittāgamāḥ
Vocativevittāgama vittāgamau vittāgamāḥ
Accusativevittāgamam vittāgamau vittāgamān
Instrumentalvittāgamena vittāgamābhyām vittāgamaiḥ vittāgamebhiḥ
Dativevittāgamāya vittāgamābhyām vittāgamebhyaḥ
Ablativevittāgamāt vittāgamābhyām vittāgamebhyaḥ
Genitivevittāgamasya vittāgamayoḥ vittāgamānām
Locativevittāgame vittāgamayoḥ vittāgameṣu

Compound vittāgama -

Adverb -vittāgamam -vittāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria