Declension table of ?vitsana

Deva

MasculineSingularDualPlural
Nominativevitsanaḥ vitsanau vitsanāḥ
Vocativevitsana vitsanau vitsanāḥ
Accusativevitsanam vitsanau vitsanān
Instrumentalvitsanena vitsanābhyām vitsanaiḥ vitsanebhiḥ
Dativevitsanāya vitsanābhyām vitsanebhyaḥ
Ablativevitsanāt vitsanābhyām vitsanebhyaḥ
Genitivevitsanasya vitsanayoḥ vitsanānām
Locativevitsane vitsanayoḥ vitsaneṣu

Compound vitsana -

Adverb -vitsanam -vitsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria