Declension table of ?vitrastaka

Deva

NeuterSingularDualPlural
Nominativevitrastakam vitrastake vitrastakāni
Vocativevitrastaka vitrastake vitrastakāni
Accusativevitrastakam vitrastake vitrastakāni
Instrumentalvitrastakena vitrastakābhyām vitrastakaiḥ
Dativevitrastakāya vitrastakābhyām vitrastakebhyaḥ
Ablativevitrastakāt vitrastakābhyām vitrastakebhyaḥ
Genitivevitrastakasya vitrastakayoḥ vitrastakānām
Locativevitrastake vitrastakayoḥ vitrastakeṣu

Compound vitrastaka -

Adverb -vitrastakam -vitrastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria