Declension table of ?vitrastaka

Deva

MasculineSingularDualPlural
Nominativevitrastakaḥ vitrastakau vitrastakāḥ
Vocativevitrastaka vitrastakau vitrastakāḥ
Accusativevitrastakam vitrastakau vitrastakān
Instrumentalvitrastakena vitrastakābhyām vitrastakaiḥ vitrastakebhiḥ
Dativevitrastakāya vitrastakābhyām vitrastakebhyaḥ
Ablativevitrastakāt vitrastakābhyām vitrastakebhyaḥ
Genitivevitrastakasya vitrastakayoḥ vitrastakānām
Locativevitrastake vitrastakayoḥ vitrastakeṣu

Compound vitrastaka -

Adverb -vitrastakam -vitrastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria