Declension table of ?vitrāsitavihaṅgamā

Deva

FeminineSingularDualPlural
Nominativevitrāsitavihaṅgamā vitrāsitavihaṅgame vitrāsitavihaṅgamāḥ
Vocativevitrāsitavihaṅgame vitrāsitavihaṅgame vitrāsitavihaṅgamāḥ
Accusativevitrāsitavihaṅgamām vitrāsitavihaṅgame vitrāsitavihaṅgamāḥ
Instrumentalvitrāsitavihaṅgamayā vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamābhiḥ
Dativevitrāsitavihaṅgamāyai vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamābhyaḥ
Ablativevitrāsitavihaṅgamāyāḥ vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamābhyaḥ
Genitivevitrāsitavihaṅgamāyāḥ vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgamānām
Locativevitrāsitavihaṅgamāyām vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgamāsu

Adverb -vitrāsitavihaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria