Declension table of ?vitrāsitavihaṅgama

Deva

NeuterSingularDualPlural
Nominativevitrāsitavihaṅgamam vitrāsitavihaṅgame vitrāsitavihaṅgamāni
Vocativevitrāsitavihaṅgama vitrāsitavihaṅgame vitrāsitavihaṅgamāni
Accusativevitrāsitavihaṅgamam vitrāsitavihaṅgame vitrāsitavihaṅgamāni
Instrumentalvitrāsitavihaṅgamena vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamaiḥ
Dativevitrāsitavihaṅgamāya vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamebhyaḥ
Ablativevitrāsitavihaṅgamāt vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamebhyaḥ
Genitivevitrāsitavihaṅgamasya vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgamānām
Locativevitrāsitavihaṅgame vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgameṣu

Compound vitrāsitavihaṅgama -

Adverb -vitrāsitavihaṅgamam -vitrāsitavihaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria