Declension table of ?vitrāsitavihaṅgama

Deva

MasculineSingularDualPlural
Nominativevitrāsitavihaṅgamaḥ vitrāsitavihaṅgamau vitrāsitavihaṅgamāḥ
Vocativevitrāsitavihaṅgama vitrāsitavihaṅgamau vitrāsitavihaṅgamāḥ
Accusativevitrāsitavihaṅgamam vitrāsitavihaṅgamau vitrāsitavihaṅgamān
Instrumentalvitrāsitavihaṅgamena vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamaiḥ vitrāsitavihaṅgamebhiḥ
Dativevitrāsitavihaṅgamāya vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamebhyaḥ
Ablativevitrāsitavihaṅgamāt vitrāsitavihaṅgamābhyām vitrāsitavihaṅgamebhyaḥ
Genitivevitrāsitavihaṅgamasya vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgamānām
Locativevitrāsitavihaṅgame vitrāsitavihaṅgamayoḥ vitrāsitavihaṅgameṣu

Compound vitrāsitavihaṅgama -

Adverb -vitrāsitavihaṅgamam -vitrāsitavihaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria