Declension table of ?vitoya

Deva

MasculineSingularDualPlural
Nominativevitoyaḥ vitoyau vitoyāḥ
Vocativevitoya vitoyau vitoyāḥ
Accusativevitoyam vitoyau vitoyān
Instrumentalvitoyena vitoyābhyām vitoyaiḥ vitoyebhiḥ
Dativevitoyāya vitoyābhyām vitoyebhyaḥ
Ablativevitoyāt vitoyābhyām vitoyebhyaḥ
Genitivevitoyasya vitoyayoḥ vitoyānām
Locativevitoye vitoyayoḥ vitoyeṣu

Compound vitoya -

Adverb -vitoyam -vitoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria