Declension table of ?vithūtistotra

Deva

NeuterSingularDualPlural
Nominativevithūtistotram vithūtistotre vithūtistotrāṇi
Vocativevithūtistotra vithūtistotre vithūtistotrāṇi
Accusativevithūtistotram vithūtistotre vithūtistotrāṇi
Instrumentalvithūtistotreṇa vithūtistotrābhyām vithūtistotraiḥ
Dativevithūtistotrāya vithūtistotrābhyām vithūtistotrebhyaḥ
Ablativevithūtistotrāt vithūtistotrābhyām vithūtistotrebhyaḥ
Genitivevithūtistotrasya vithūtistotrayoḥ vithūtistotrāṇām
Locativevithūtistotre vithūtistotrayoḥ vithūtistotreṣu

Compound vithūtistotra -

Adverb -vithūtistotram -vithūtistotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria