Declension table of ?vitatotsava

Deva

NeuterSingularDualPlural
Nominativevitatotsavam vitatotsave vitatotsavāni
Vocativevitatotsava vitatotsave vitatotsavāni
Accusativevitatotsavam vitatotsave vitatotsavāni
Instrumentalvitatotsavena vitatotsavābhyām vitatotsavaiḥ
Dativevitatotsavāya vitatotsavābhyām vitatotsavebhyaḥ
Ablativevitatotsavāt vitatotsavābhyām vitatotsavebhyaḥ
Genitivevitatotsavasya vitatotsavayoḥ vitatotsavānām
Locativevitatotsave vitatotsavayoḥ vitatotsaveṣu

Compound vitatotsava -

Adverb -vitatotsavam -vitatotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria