Declension table of ?vitathavādinī

Deva

FeminineSingularDualPlural
Nominativevitathavādinī vitathavādinyau vitathavādinyaḥ
Vocativevitathavādini vitathavādinyau vitathavādinyaḥ
Accusativevitathavādinīm vitathavādinyau vitathavādinīḥ
Instrumentalvitathavādinyā vitathavādinībhyām vitathavādinībhiḥ
Dativevitathavādinyai vitathavādinībhyām vitathavādinībhyaḥ
Ablativevitathavādinyāḥ vitathavādinībhyām vitathavādinībhyaḥ
Genitivevitathavādinyāḥ vitathavādinyoḥ vitathavādinīnām
Locativevitathavādinyām vitathavādinyoḥ vitathavādinīṣu

Compound vitathavādini - vitathavādinī -

Adverb -vitathavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria