Declension table of ?vitathavāc

Deva

MasculineSingularDualPlural
Nominativevitathavāk vitathavācau vitathavācaḥ
Vocativevitathavāk vitathavācau vitathavācaḥ
Accusativevitathavācam vitathavācau vitathavācaḥ
Instrumentalvitathavācā vitathavāgbhyām vitathavāgbhiḥ
Dativevitathavāce vitathavāgbhyām vitathavāgbhyaḥ
Ablativevitathavācaḥ vitathavāgbhyām vitathavāgbhyaḥ
Genitivevitathavācaḥ vitathavācoḥ vitathavācām
Locativevitathavāci vitathavācoḥ vitathavākṣu

Compound vitathavāk -

Adverb -vitathavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria