Declension table of ?vitathaprayatna

Deva

NeuterSingularDualPlural
Nominativevitathaprayatnam vitathaprayatne vitathaprayatnāni
Vocativevitathaprayatna vitathaprayatne vitathaprayatnāni
Accusativevitathaprayatnam vitathaprayatne vitathaprayatnāni
Instrumentalvitathaprayatnena vitathaprayatnābhyām vitathaprayatnaiḥ
Dativevitathaprayatnāya vitathaprayatnābhyām vitathaprayatnebhyaḥ
Ablativevitathaprayatnāt vitathaprayatnābhyām vitathaprayatnebhyaḥ
Genitivevitathaprayatnasya vitathaprayatnayoḥ vitathaprayatnānām
Locativevitathaprayatne vitathaprayatnayoḥ vitathaprayatneṣu

Compound vitathaprayatna -

Adverb -vitathaprayatnam -vitathaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria