Declension table of ?vitathaprayatna

Deva

MasculineSingularDualPlural
Nominativevitathaprayatnaḥ vitathaprayatnau vitathaprayatnāḥ
Vocativevitathaprayatna vitathaprayatnau vitathaprayatnāḥ
Accusativevitathaprayatnam vitathaprayatnau vitathaprayatnān
Instrumentalvitathaprayatnena vitathaprayatnābhyām vitathaprayatnaiḥ vitathaprayatnebhiḥ
Dativevitathaprayatnāya vitathaprayatnābhyām vitathaprayatnebhyaḥ
Ablativevitathaprayatnāt vitathaprayatnābhyām vitathaprayatnebhyaḥ
Genitivevitathaprayatnasya vitathaprayatnayoḥ vitathaprayatnānām
Locativevitathaprayatne vitathaprayatnayoḥ vitathaprayatneṣu

Compound vitathaprayatna -

Adverb -vitathaprayatnam -vitathaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria